Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥



यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

ನೇತ್ರೇ ಚ ಭೂತಹನನಃ ಸಾರಮೇಯಾನುಗೋ ಭ್ರುವೌ

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam



बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥

ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು check here ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page